श्री लक्ष्मी स्तोत्र।। Maa Laxmi Saroth

11

श्री लक्ष्मी स्तोत्र

श्री लक्ष्मी स्तोत्र-धनदा उवाच

देवी देवमुपागम्य नीलकण्ठं मम प्रियम् |

कृपया पार्वती प्राह शंकरं करुणाकरम् ||

देव्युवाच

ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् |

दरिद्र दलनोपायमंजसैव धनप्रदम् ||

शिव उवाच

पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः |

उचितं जगदम्बासि तव भूतानुकम्पया ||

स सीतं सानुजं रामं सांजनेयं सहानुगम् |

प्रणम्य परमानन्दं वक्ष्येहं स्तोत्रमुत्तमम् ||

धनदं श्रद्धानानां सद्यः सुलभकारकम् |

योगक्षेमकरं सत्यं सत्यमेव वचो मम ||

पठंतः पाठयंतोपि ब्रह्मणैरास्तिकोत्तमैः |

धनलाभो भवेदाशु नाशमेति दरिद्रता ||

भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् |

प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ||

धनदे धनदे देवि दानशीले दयाकरे |

त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ||

धरामरप्रिये पुण्ये धन्ये धनदपूजिते |

सुधनं र्धामिके देहि यजमानाय सत्वरम् ||

रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये |

शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ||

आरक्त- चरणाम्भोजे सिद्धि- सर्वार्थदायिके |

दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ||

समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते |

शरच्चन्द्रमुखे नीले नील नीरज लोचने ||

चंचरीक चमू चारु श्रीहार कुटिलालके |

मत्ते भगवती मातः कलकण्ठरवामृते ||

हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके |

रूप लावण्य तारूण्य कारूण्य गुणभाजने ||

क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे |

रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ||

प्रयच्छ यजमानाय धनं धर्मेकसाधनम् |

मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ||

कृपया करुरागारे प्रार्थितं कुरु मे शुभे |

वसुधे वसुधारूपे वसु वासव वन्दिते ||

धनदे यजमानाय वरदे वरदा भव |

ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे ||

स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् |

श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे ||

पार्वतीशप्रसादेन सुरेश किंकरेरितम् |

श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ||

सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् |

धनदाय नमस्तुभ्यं निधिपद्माधिपाय च |

भवन्तु त्वत्प्रसादान्मे धन- धान्यादिसम्पदः ||

|| इति श्री धनलक्ष्मी स्तोत्रं संपूर्णम् ||

श्री लक्ष्मी स्तोत्र ऐसे कीजै