Bhaktiदैनिक पूजास्त्रोतम् श्री लक्ष्मी स्तोत्र।। Maa Laxmi Saroth By Bharat Gatha - June 22, 2019 0 1144 Facebook Twitter Pinterest WhatsApp धनलक्ष्मी स्तोत्रम् धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् | कृपया पार्वती प्राह शंकरं करुणाकरम् || देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् | दरिद्र दलनोपायमंजसैव धनप्रदम् || शिव उवाच पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः | उचितं जगदम्बासि तव भूतानुकम्पया || स सीतं सानुजं रामं सांजनेयं सहानुगम् | प्रणम्य परमानन्दं वक्ष्येहं स्तोत्रमुत्तमम् || धनदं श्रद्धानानां सद्यः सुलभकारकम् | योगक्षेमकरं सत्यं सत्यमेव वचो मम || पठंतः पाठयंतोपि ब्रह्मणैरास्तिकोत्तमैः | धनलाभो भवेदाशु नाशमेति दरिद्रता || भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् | प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् || धनदे धनदे देवि दानशीले दयाकरे | त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् || धरामरप्रिये पुण्ये धन्ये धनदपूजिते | सुधनं र्धामिके देहि यजमानाय सत्वरम् || रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये | शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि || आरक्त- चरणाम्भोजे सिद्धि- सर्वार्थदायिके | दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते || समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते | शरच्चन्द्रमुखे नीले नील नीरज लोचने || चंचरीक चमू चारु श्रीहार कुटिलालके | मत्ते भगवती मातः कलकण्ठरवामृते || हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके | रूप लावण्य तारूण्य कारूण्य गुणभाजने || क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे | रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये || प्रयच्छ यजमानाय धनं धर्मेकसाधनम् | मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके || कृपया करुरागारे प्रार्थितं कुरु मे शुभे | वसुधे वसुधारूपे वसु वासव वन्दिते || धनदे यजमानाय वरदे वरदा भव | ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे || स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् | श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे || पार्वतीशप्रसादेन सुरेश किंकरेरितम् | श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः || सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् | धनदाय नमस्तुभ्यं निधिपद्माधिपाय च | भवन्तु त्वत्प्रसादान्मे धन- धान्यादिसम्पदः || || इति श्री धनलक्ष्मी स्तोत्रं संपूर्णम् ||